Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
svange tas-pratyaye krrbhvoh
Previous
-
Next
Click here to hide the links to concordance
svā
ṅ
ge
tas
-
pratyaye
kr
̥
bhvo
ḥ
||
PS
_
3
,
4
.
61
||
_____
START
JKv
_
3
,
4
.
61
:
tas
-
pratyayo
yataḥ
sva
-
aṅgāt
tad
evam
ucyate
/
tas
-
pratyaye
svāṅga
-
vācini
upapade
karoteḥ
bhavateś
ca
dhātvoḥ
ktvāṇamulau
pratyayau
bhavataḥ
/
yathā
-
saṅkhyam
atra
neṣyate
,
asvaritatvāt
/
mukhataḥ
-
kr̥tya
gataḥ
,
mukhataḥ
kr̥tvā
gataḥ
,
mukhataḥ
-
kāraṃ
gataḥ
/
mukhatobhūya
tiṣṭhati
,
mukhato
bhūtvā
tiṣṭhati
,
mukhatobhāvaṃ
tiṣṭhati
/
pr̥ṣṭhataḥkr̥tya
gataḥ
,
pr̥ṣṭhataḥ
kr̥tvā
gataḥ
,
pr̥ṣṭhataḥ
kāraṃ
gataḥ
/
pr̥ṣṭhatobhūya
gataḥ
,
pr̥ṣṭhato
bhūtvā
,
pr̥ṣṭhatobhāvam
/
svāṅge
iti
kim
?
sarvataḥ
kr̥tvā
gataḥ
/
tas
-
grahaṇaṃ
kim
?
mukhīkr̥tya
gataḥ
/
mukhībhūya
gataḥ
/
pratyaya
-
grahaṇaṃ
kim
?
mukhe
tasyati
iti
mukhataḥ
,
mukhataḥ
kr̥tvā
gataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL