Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
bhavya-geya-pravacaniya-upasthaniya-janya-aplavya-apatya va
Previous
-
Next
Click here to hide the links to concordance
bhavya
-
geya
-
pravacanīya
-
upasthānīya
-
janya
-
āplāvya
-
āpātyā
vā
||
PS
_
3
,
4
.
68
||
_____
START
JKv
_
3
,
4
.
68
:
bhavyādayaḥ
śabdāḥ
kartari
vā
nipātyante
/
tayor
eva
kr̥tya
-
kta
-
khal
-
arthaḥ
(*
3
,
4
.
70
) /
iti
bhāva
-
karmaṇoḥ
prāptayoḥ
kartā
ca
vācyaḥ
pakṣe
ucyate
/
bhavaty
asau
bhavyaḥ
,
bhavyam
anena
iti
vā
/
geyo
māṇavakaḥ
sāmnām
,
geyāni
māṇavakena
sāmāni
iti
vā
/
pravacanīyo
guruḥ
svādhyāyasya
,
pravacanīyo
guruṇā
svādhyāya
iti
vā
/
upasthānīyo
'
ntevāsī
guroḥ
,
upasthānīyaḥ
śiṣyeṇa
vā
guruḥ
/
jāyate
'
sau
janyaḥ
,
janyamanena
iti
vā
/
āplavate
'
sāvāplāvyaḥ
,
āplāvyam
anena
iti
vā
/
āpatati
asāvāpātyaḥ
,
āpātyam
anena
iti
vā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL