Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā || PS_3,4.68 ||


_____START JKv_3,4.68:

bhavyādayaḥ śabdāḥ kartari nipātyante /
tayor eva kr̥tya-kta-khal-arthaḥ (*3,4.70) /
iti bhāva-karmaṇoḥ prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /
bhavaty asau bhavyaḥ, bhavyam anena iti /
geyo māṇavakaḥ sāmnām, geyāni māṇavakena sāmāni iti /
pravacanīyo guruḥ svādhyāyasya, pravacanīyo guruṇā svādhyāya iti /
upasthānīyo 'ntevāsī guroḥ, upasthānīyaḥ śiṣyeṇa guruḥ /
jāyate 'sau janyaḥ, janyamanena iti /
āplavate 'sāvāplāvyaḥ, āplāvyam anena iti /
āpatati asāvāpātyaḥ, āpātyam anena iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL