Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
gaty-artha-akramaka-slisa-sin-stha-asa-vasa-jana-ruha-jiryatibhyas ca
Previous
-
Next
Click here to hide the links to concordance
gaty
-
artha
-
akramaka
-
śli
ṣ
a-
śī
ṅ
-
sthā
-
āsa
-
vasa
-
jana
-
ruha
-
jīryatibhyaś
ca
||
PS
_
3
,
4
.
72
||
_____
START
JKv
_
3
,
4
.
72
:
gaty
-
arthabhyo
dhātubhyo
'
karmakebhya
śliṣādibhyaś
ca
yaḥ
ktaḥ
,
sa
kartari
bhavati
/
cakārād
yathāprāptaṃ
ca
bhāvakarmaṇoḥ
/
gato
devadatto
grāmam
,
gato
devadattena
grāman
,
gato
devadattena
grāmaḥ
,
gataṃ
devadattena
/
akarmakebhyaḥ
-
glāno
bhavān
,
glānaṃ
bhavatā
/
āsito
bhavān
,
āsitaṃ
bhavatā
/
śliṣa
-
upaśliṣṭo
guruṃ
bhavān
,
upaśliṣṭo
gururbhavatā
,
upaśliṣṭaṃ
bhavatā
/
śīṅ
-
upaśayito
guruṃ
bhavān
,
upaśayito
gururbhavatā
,
upaśayitaṃ
bhavatā
/
sthā
-
upasthito
guruṃ
bhavān
,
upasthito
gururbhavatā
,
upasthitaṃ
bhavatā
/
āsa
-
upāsito
guruṃ
bhavān
,
upāsito
gururbhavatā
,
upāsitaṃ
bhavatā
/
vasa
-
anūṣito
guruṃ
bhavān
,
anūṣito
gururbhavatā
,
anūṣitaṃ
bhavatā
/
jana
-
anujāto
māṇavako
māṇa
-
vikām
,
anujātā
māṇavakena
māṇavikā
,
anujātaṃ
māṇavakena
/
ruha
-
ārūḍho
vr̥kṣaṃ
bhavān
,
ārūḍho
vr̥kṣo
bhavatā
,
ārūḍhaṃ
bhavatā
/
jīryati
-
anujīrṇo
vr̥ṣalīṃ
devadattaḥ
,
anujīrṇā
vr̥palī
devadattena
,
anujīrṇaṃ
devadattena
/
śliṣādayaḥ
sopasargāḥ
sakarmakā
bhavanti
,
tadartham
eṣām
upādānam
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL