Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

lasya || PS_3,4.77 ||


_____START JKv_3,4.77:

lasya ity ayam adhikāraḥ /
akāra uccārana-arthaḥ /
lakāramātraṃ sthānitvena adhikriyate /
yad iti ūrdhvam anukramiṣyāmaḥ lasya ity evaṃ tad veditavyam /
kiṃ ca+idaṃ lasya iti ? daśa lakārā anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /
teṣāṃ viśeṣakarān anubandhān utsr̥jya yat sāmānyaṃ tad gr̥hyate /
ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /
akṣarasamāmnāyavadānupūrvyā kathyante /
laṭ /
liṭ /
luṭ /
lr̥ṭ /
leṭ /
loṭ /
laṅ /
liṅ /
luṅ /
lr̥ṅ /
iti /
atha lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś ca viśeṣakāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#310]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL