Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
atah
Previous
-
Next
Click here to hide the links to concordance
āta
ḥ
||
PS
_
3
,
4
.
110
||
_____
START
JKv
_
3
,
4
.
110
:
sij
-
grahaṇam
anuvartate
/
sica
ākārāntāc
ca
parasya
jheḥ
jus
-
ādeśo
bhavati
/
katham
ābhyāmānantaryam
?
sico
luki
kr̥te
pratyayalakṣaṇena
sico
'
nantaraḥ
,
śrutyā
cākārāntād
iti
/
aduḥ
/
adhuḥ
/
asthuḥ
/
takāro
mukha
-
sukha
-
arthaḥ
/
pūrveṇa
+
eva
sidhddhe
niyama
-
arthaṃ
vacanam
,
āta
eva
sijlugantāt
,
na
anyasmāt
iti
/
abhūvan
/
pratyayalakṣanena
jus
prāptaḥ
pratiṣidhyate
,
tulyajātīyāpekṣatvān
niyamasya
/
śrūyamāne
hi
sici
bhavaty
eva
,
akārṣuḥ
,
ahārṣuḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL