Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
3
4
lanah sakatayanasya+eva
Previous
-
Next
Click here to hide the links to concordance
la
ṅ
a
ḥ
śāka
ṭ
āyanasya+
eva
||
PS
_
3
,
4
.
111
||
_____
START
JKv
_
3
,
4
.
111
:
ātaḥ
ity
eva
/
ākārāntād
uttarasya
laṅādeśasya
jheḥ
jus
ādeśo
bhavati
śākaṭāyanasya
ācāryasya
matena
/
ayuḥ
/
avuḥ
/
anyeṣāṃ
mate
-
ayān
/
nanu
ṅitaḥ
ity
anuvartate
/
atra
laṅ
eva
akārāntād
anantaro
ṅit
sambhavati
na
anyaḥ
,
tat
kiṃ
laṅ
-
grahaṇena
?
evaṃ
tarthi
laṅ
eva
yo
laṅ
vihitaḥ
tasya
yathā
syāt
,
laṅvad
-
bhāvena
yas
tasya
mā
bhūt
,
loṭo
laṅvat
(*
3
,
4
.
85
)
iti
/
yāntu
/
vāntu
/
sija
-
bhyasta
-
vidibhyaś
ca
(*
3
,
4
.
109
)
ity
ayam
api
jher
jus
loṭo
na
bhavati
/
bibhyatu
/
jāgratu
/
vidantu
/
jusbhāvamātraṃ
hi
mukhyena
laṅā
viśeṣyate
/
eva
-
kāra
uttara
-
arthaḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL