Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

laa śākaāyanasya+eva || PS_3,4.111 ||


_____START JKv_3,4.111:

ātaḥ ity eva /
ākārāntād uttarasya laṅādeśasya jheḥ jus ādeśo bhavati śākaṭāyanasya ācāryasya matena /
ayuḥ /
avuḥ /
anyeṣāṃ mate - ayān /
nanu ṅitaḥ ity anuvartate /
atra laṅ eva akārāntād anantaro ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā syāt, laṅvad-bhāvena yas tasya bhūt, loṭo laṅvat (*3,4.85) iti /
yāntu /
vāntu /
sija-bhyasta-vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo na bhavati /
bibhyatu /
jāgratu /
vidantu /
jusbhāvamātraṃ hi mukhyena laṅā viśeṣyate /
eva-kāra uttara-arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL