Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library |
Jayaditya & Vamana Kasikavrtti IntraText CT - Text |
chandasy ubhayathā || PS_3,4.117 ||
_____START JKv_3,4.117:
chandasi viṣaye ubhayathā bhavati, sārvadhātukam
ārdhadhātukaṃ ca
/
kiṃ liṅ eva anantaraḥ sambadhyate ? na+etad asti, sarvam eva prakaraṇam
apekṣyaitad ucyate
/
tiṅ-śid-ādi chandasy ubhayathā bhavati /
vardhantu tvā suṣṭutayaḥ /
ārdhadhātukatvāṇ ṇi-lopaḥ /
vardhayantu iti prāpte /
śeṣaṃ ca sārvadhātukam - svastaye
nāvamivāruhema /
ktinaḥ sārvadhātukatvād aster
bhūbhāvo na bhavati
/
liṭ sārvadhātukam - sasr̥vāṃso viśr̥ṇvire
/
ima indrāya sunvire /
liṅ ubhayathā bhavati
/
upa stheyāma śaraṇā vr̥hantā
/
sārvadhātukatvāt liṅaḥ sa-lopaḥ, ārdhadhātukatvāt etvam /
vyatyayo bahulam (*3,1.85) ity asya+eva ayaṃ prapñcaḥ //
iti śrījayādityaviracitāyāṃ
kāśikāyāṃ vr̥ttau tr̥tīyādhyāyasya caturthaḥ
pādaḥ //
______________________________________________________
[#317]
caturtho 'dhyāyaḥ prathamaḥ pādaḥ /
____________________________________________________________________