Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
ny-ap-pratipadikat
Previous
-
Next
Click here to hide the links to concordance
ṅ
y-
āp
-
prātipadikāt
||
PS
_
4
,
1
.
1
||
_____
START
JKv
_
4
,
1
.
1
:
adhikāro
'
yam
/
yadita
ūrdhvam
anukramiṣyāmaḥ
āapañvamādhyāya
-
parisamāpteḥ
ṅy
-
āp
-
prātipadikād
ity
evaṃ
tad
veditavyam
/
sva
-
ādiṣu
kapparyaṃteṣu
prakr̥tir
adhikriyate
/
ṅīb
-
ṅīṣ
-
ṅīnāṃ
sāmānyena
grahaṇaṃ
ṅī
iti
,
ṭāb
-
ḍāp
-
cāpām
āp
iti
,
prātipadikam
uktam
arthavat
,
kr̥t
-
taddhita
-
samāsāś
ca
(*
1
,
2
.
46
)
iti
,
teṣāṃ
samāhāra
-
nirdeśo
ṅy
-
āp
-
prātipadikāt
iti
/
yady
api
ca
pratyaya
-
paratvena
pāriśeṣyād
iyam
eva
prakr̥tir
labhyate
,
tathā
api
vr̥ddhāvr̥ddhāvarṇasvaradvyaj
-
lakṣaṇa
-
pratyaya
-
vidhau
tat
-
saṃpratyaya
-
arthaṃ
ṅy
-
āp
-
prātipadika
-
grahaṇaṃ
kartavyam
,
itarathā
hi
samartha
-
viśeṣaṇam
etat
syāt
/
atha
ṅy
-
āp
-
grahaṇaṃ
kim
,
na
prātipadika
-
grahaṇe
liṅga
-
viśiṣṭasya
api
grahaṇaṃ
bhavati
ity
eva
siddham
?
na
+
etad
asti
/
svarūpavidhi
-
viṣaye
paribhāṣeyaṃ
prātipadika
-
svarūpa
-
grahaṇe
sati
liṅga
-
viśiṣta
-
grahaṇaṃ
bhavati
iti
/
tathā
ca
yuvā
khalati
-
palita
-
valina
-
jaratībhiḥ
(*
2
,
1
.
67
)
iti
jñāpakamasyāstādr̥śam
eva
/
kiṃ
ca
tadantāt
taddhita
-
vidhāna
-
arthaṃ
ṅy
-
āb
-
grahaṇam
,
kālitarā
,
hariṇitarā
,
khaṭvātarā
,
mālātarā
iti
/
vipratiṣedhād
dhi
taddhita
-
balīyas
tvaṃ
syāt
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
sv
-
au
-
jas
-
am
-
au
ṭ
-
cha
ṣ
-
ṭ
ā-
bhyā
ṃ
-
bhis
-
ṅ
ebhyām-
bhyas
-
ṅ
asi-
bhyā
ṃ
-
bhyas
-
ṅ
as-
os
-
ām
-
ṅ
y-
os
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL