Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
sup
Previous
-
Next
Click here to hide the links to concordance
sup
||
PS
_
4
,
1
.
2
||
_____
START
JKv
_
4
,
1
.
2
:
ṅy
-
āp
-
prātipadikāt
(*
4
,
1
.
1
)
ity
adhikr̥tam
/
ṅy
-
āp
-
prātipadikāt
svādayaḥ
pratyayā
bhavanti
/
ukārādayo
'
nubandhā
yathāyogam
uccāraṇa
-
viśeṣaṇa
-
arthāḥ
/
auṭaḥ
ṭakāraḥ
suṭ
iti
pratyāhāra
-
grahaṇa
-
arthaḥ
/
pakāraḥ
sup
iti
pratyāhāra
-
arthaḥ
/
saṅkhyākarmādayaś
ca
svādīnām
arthāḥ
śāstrāntareṇa
vihitās
tena
saha
asya
+
ekavākyatā
/
ṅy
-
antāt
tāvat
-
kumārī
/
gaurī
/
śārṅgaravī
/
ṅīb
-
ṅīṣ
-
ṅīnāṃ
krameṇa
udāharaṇam
/
kumārī
,
kumāryau
,
kumāryaḥ
/
kumārīm
,
kumāryau
,
kumārīḥ
/
kumāryā
,
kumārībhyām
,
kumārībhiḥ
/
kumāryai
,
kumārībhyām
,
kumārībhyaḥ
/
kumāryāḥ
,
kumārībhyām
,
kumārībhyaḥ
/
kumāryāḥ
,
kumāryoḥ
,
kumārīṇām
/
kumāryām
,
kumāryoḥ
,
kumārīṣu
/
evaṃ
gaurī
,
śārṅgaravī
codāhārye
/
āpaḥ
khalv
api
-
khaṭvā
/
bahurājā
/
kārīṣagandhyā
/
ṭāb
-
ḍāpc
-
āpāṃ
krameṇa
+
udāharaṇam
/
[#
318
]
khaṭvā
,
khaṭve
,
khaṭvāḥ
/
khaṭvām
,
khaṭve
,
khaṭvāḥ
/
khaṭvayā
,
khaṭvābhyām
,
khaṭvābhiḥ
/
khaṭvāyai
,
khaṭvābhyām
,
khaṭvābhyaḥ
/
khaṭvāyāḥ
,
khaṭvābhyām
,
khaṭvābhyaḥ
/
khaṭvāyāḥ
khaṭvayoḥ
,
khaṭvānām
/
khaṭvāyām
,
khaṭvayoḥ
,
khaṭvāsu
/
evaṃ
bahurājākārīṣagandhye
ca
+
udāhārye
/
evaṃ
prātipadikāt
-
dr̥ṣad
,
dr̥ṣadau
,
dr̥ṣadaḥ
/
dr̥ṣadam
,
dr̥ṣadau
,
dr̥ṣadaḥ
/
dr̥ṣadā
,
dr̥ṣadbhyām
,
dr̥ṣadbhiḥ
/
dr̥sade
,
dr̥ṣadbhyām
,
dr̥ṣadbhyaḥ
/
dr̥ṣadaḥ
,
dr̥ṣadbhyām
,
dr̥ṣadbhyaḥ
/
dr̥ṣadaḥ
,
dr̥ṣadoḥ
,
dr̥ṣadām
/
dr̥ṣadi
,
dr̥ṣadoḥ
,
dr̥ṣatsu
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL