Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
striyam
Previous
-
Next
Click here to hide the links to concordance
striyām
||
PS
_
4
,
1
.
3
||
_____
START
JKv
_
4
,
1
.
3
:
adhikāro
'
yam
/
yad
iti
ūrdhvam
anukramiṣyāmaḥ
striyām
ity
evaṃ
tad
veditavyam
/
ṅy
-
āp
-
prātipadikāt
(*
4
,
1
.
1
)
iti
sarvādhikāre
'
pi
prātipadika
-
mātram
atra
prakaraṇe
sambadhyate
,
ṇy
-
āpor
anena
+
eva
vidhānāt
/
striyām
ity
ucyate
/
keyaṃ
strī
nāma
?
sāmānya
-
viśeṣāḥ
strītvādayo
gotvādaya
iva
bahuprakārā
vyaktayaḥ
/
kvacid
āśraya
-
viśeṣābhāvāt
upadeśa
-
vyaṅgayā
eva
bhavanti
,
yathā
brāhmaṇatvādayaḥ
/
strītvaṃ
ca
pratyaya
-
arthaḥ
/
prakr̥tyartha
-
viśeṣaṇaṃ
ca
ity
ubhayathā
api
prayujyate
,
striyām
abhidheyāyāṃ
striyāṃ
vā
yat
prātipadikaṃ
vartate
iti
/
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
vakṣyati
-
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL