Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
ajady-atas tap
Previous
-
Next
Click here to hide the links to concordance
ajādy
-
ata
ṣ
ṭ
āp
||
PS
_
4
,
1
.
4
||
_____
START
JKv
_
4
,
1
.
4
:
ajā
/
devadattā
/
striyām
iti
kim
?
ajaḥ
/
devadattaḥ
//
ajādy
-
ataṣ
ṭāp
(*
4
,
1
.
4
) /
ajādibhyaḥ
prātipadikebhyaḥ
akārāntāc
ca
prātipadikāt
striyāṃ
ṭāp
pratyayo
bhavati
/
pakāraḥ
sāmānyagrahaṇa
-
arthaḥ
/
ṭakāraḥ
sāmānyagrahaṇa
-
avighātārthaḥ
/
ajā
eḍakā
/
kokilā
/
caṭakā
/
aśvā
/
khaṭvā
/
devadattā
/
taparakaraṇaṃ
t
atkāla
-
artham
/
śubhaṃyāḥ
/
kīlālapāḥ
brāhmaṇī
/
hal
-
ṅy
-
ābbhyo
dīrghāt
su
-
ti
-
sy
-
apr̥ktaṃ
hal
(*
6
,
1
.
68
)
iti
su
-
lopaḥ
syāt
/
ajādi
-
grahaṇaṃ
tu
kvacij
jāti
-
lakṣaṇe
ṅīṣi
prāpte
,
kvacit
tu
puṃyoga
-
lakṣaṇe
,
kvacit
tu
puṣpa
-
phala
-
uttaralakṣaṇe
,
kvacit
tu
vayo
-
lakṣaṇe
ṅīpi
,
kvaciṭ
ṭillakṣaṇe
/
halantānāṃ
tavaprāpta
eva
kasmiṃścid
āb
vidhīyate
/
śūdrā
ca
amahatpūrvā
jātiḥ
iti
paṭhyate
/
tasya
ayam
arthaḥ
/
śūdra
-
śabdaṣ
ṭāpam
utpādayati
jātiś
ced
bhavati
/
śūdrā
/
puṃyoge
ṅīṣaiva
bhavitavyam
/
śūdrasya
bhāryā
śūdrī
/
mahatpūrvasya
pratiṣedhaḥ
/
mahāśūdrī
/
mahāśūdra
-
śabdo
hy
ābhīrajātivacanaḥ
,
tatra
tadanta
-
vidhinā
ṭāp
prāptaḥ
pratiṣidhyate
/
grahaṇavatā
prātipadikena
tadanta
-
vidhir
na
iti
kathaṃ
tadanta
-
vidhiḥ
?
etad
eva
jñāpakaṃ
bhavati
asmin
prakaraṇe
tadanta
-
vidhiḥ
iti
/
tena
atidhīvarī
,
atipīvarī
,
atibhavatī
,
atimahatī
iti
bhavati
/
[#
319
]
ajā
,
eḍakā
,
caṭakā
,
aśvā
,
mūsikā
iti
jātiḥ
/
bālā
,
hoḍhā
,
pākā
,
vatsā
,
mandā
,
vilātā
iti
vayaḥ
/
pūrvāpahāṇā
,
aparāpahāṇā
/
ṭit
,
nipatanāṇ
ṇatvam
/
saṃbhastrājīnaśaṇapiṇḍebhyaḥ
phalāt
/
samphalā
/
bhastraphalā
/
ajinaphalā
/
śaṇaphalā
/
piṇḍaphalā
/
triphalā
dvigau
/
bahuvrīhau
triphalī
saṃhatiḥ
/
sadacprākkāṇḍaprāntaśtaikebhyaḥ
puṣpāt
/
satpuṣpā
/
prākpuṣpā
/
kānḍapuṣpā
/
prāntapuṣpā
/
śatapuṣpā
/
ekapuṣpā
/
pākakarṇa
iti
ṅīṣo
'
pavādaḥ
/
śūdrā
ca
amahatpūrvā
jātiḥ
/
kruñcā
,
uṣṇihā
,
devaviśā
halantāḥ
/
jyeṣṭā
,
kaniṣtā
,
madhyamā
puṃyogaḥ
/
kokilā
jātiḥ
/
mūlānnañaḥ
/
amūlā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL