Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dab ubhabhyam anyatarasyam
Previous
-
Next
Click here to hide the links to concordance
ḍ
āb
ubhābhyām
anyatarasyām
||
PS
_
4
,
1
.
13
||
_____
START
JKv
_
4
,
1
.
13
:
ḍāp
pratyayo
bhavati
ubhābhyāṃ
mannantāt
prātipadikāt
anantāc
ca
bahuvrīher
anyatarasyām
/
pāmā
,
pāme
,
pāmāḥ
/
sīmā
,
sīme
,
sīmāḥ
/
na
ca
bhavati
/
pāmānaḥ
/
sīmānaḥ
/
bahuvrīhau
-
bahurājā
,
bahurāje
,
bahurājāḥ
/
bahutakṣā
,
bahutakṣe
,
bahutakṣāḥ
/
na
ca
bhavati
/
bahurājānaḥ
/
bahutakṣāṇaḥ
/
anyatarasyāṃ
-
grahaṇaṃ
kimartham
?
bahuvrīhau
,
vano
ra
ca
(*
4
,
1
.
7
)
ity
asya
api
vikaopo
yathā
yāt
/
bahudhīvā
,
bahudhīvarī
/
bahupīvā
,
bahupīvarī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL