Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

āb ubhābhyām anyatarasyām || PS_4,1.13 ||


_____START JKv_4,1.13:

ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikāt anantāc ca bahuvrīher anyatarasyām /
pāmā, pāme, pāmāḥ /
sīmā, sīme, sīmāḥ /
na ca bhavati /
pāmānaḥ /
sīmānaḥ /
bahuvrīhau - bahurājā, bahurāje, bahurājāḥ /
bahutakṣā, bahutakṣe, bahutakṣāḥ /
na ca bhavati /
bahurājānaḥ /
bahutakṣāṇaḥ /
anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (*4,1.7) ity asya api vikaopo yathā yāt /
bahudhīvā, bahudhīvarī /
bahupīvā, bahupīvarī //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL