Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

anupasarjanāt || PS_4,1.14 ||


_____START JKv_4,1.14:

adhikāro 'yam /
uttarasūtreṣu upasarjane pratiṣedhaṃ karoti /
yad iti ūrdhvam anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam /
ṭiḍ-ḍha-aṇ- iti ṅīp /
kurucarī /
madracarī /
anupasarjanāt iti kim ? bahukurucarā, bahumadracarā madhurā /
jāteḥ iti ṅīṣ /
kukkuṭīi /
śūkarī /
anupasarjanāt iti kim ? bahukukkuṭā, bahuśūkarā madhurā /
kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? tad antavidhinā /
jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ iti /
tathā ca pradhānena tadanatavidhir bhavati /
kumbhakārī /
nagarakārī /
na ca aṇ iti kr̥d-grahaṇaṃ, taddhito 'py aṇ asti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL