Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prācā pha taddhita || PS_4,1.17 ||


_____START JKv_4,1.17:

yañaḥ ity eva /
prācām ācāryāṇāṃ matena yañantāt striyāṃ ṣphaḥ pratyayo bhavati, sa ca taddhita-sañjñaḥ /
ṣakāro ṅīṣ-arthaḥ /
pratyayadvayena+iha strītvaṃ vyajyate /
taddhita-grahaṇaṃ prātipadikasañjña-artham /
gārgyāyaṇī /
vātsyāyanī /
anyeṣām - gārgī /
vātsī /
sarvatra-grahaṇam uttarasūtrād iha apakr̥ṣyate bādhakabādhana-artham /
āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt /
āvaṭyāyanī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL