Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
pracam spha taddhitah
Previous
-
Next
Click here to hide the links to concordance
prācā
ṃ
ṣ
pha
taddhita
ḥ
||
PS
_
4
,
1
.
17
||
_____
START
JKv
_
4
,
1
.
17
:
yañaḥ
ity
eva
/
prācām
ācāryāṇāṃ
matena
yañantāt
striyāṃ
ṣphaḥ
pratyayo
bhavati
,
sa
ca
taddhita
-
sañjñaḥ
/
ṣakāro
ṅīṣ
-
arthaḥ
/
pratyayadvayena
+
iha
strītvaṃ
vyajyate
/
taddhita
-
grahaṇaṃ
prātipadikasañjña
-
artham
/
gārgyāyaṇī
/
vātsyāyanī
/
anyeṣām
-
gārgī
/
vātsī
/
sarvatra
-
grahaṇam
uttarasūtrād
iha
apakr̥ṣyate
bādhakabādhana
-
artham
/
āvaṭyāt
cāpaṃ
vakṣyati
,
tam
api
bādhitvā
prācāṃ
ṣpha
eva
yathā
syāt
/
āvaṭyāyanī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL