Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
sarvatra lohitadi-katantebhyah
Previous
-
Next
Click here to hide the links to concordance
sarvatra
lohitādi
-
katantebhya
ḥ
||
PS
_
4
,
1
.
18
||
_____
START
JKv
_
4
,
1
.
18
:
yañaḥ
ity
eva
/
pūrveṇa
vikalpe
prāpte
nityārthaṃ
vacanam
/
sarvatra
lohitādibhyaḥ
kataparyantebhyaḥ
yañantebhyaḥ
striyāṃ
ṣphaḥ
pratyayo
bhavati
/
kataśabdaḥ
svatantraṃ
yat
prātipadikaṃ
tadavadhitvena
parigr̥hyate
kapi
-
śabdāt
paraḥ
kapi
kata
iti
,
na
pratipadikāvayavaḥ
kurukateti
/
lauhityāyanī
/
śāṃsityāyanī
bābhravyāyaṇī
/
kaṇvāt
tu
śakalaḥ
pūrvaḥ
katād
uttara
iṣyate
/
pūrvottarau
tadantādī
ṣphāṇau
tatra
prayojanam
//
prātipadikeṣv
anyathā
pāṭhaḥ
,
sa
evaṃ
vyavasthāpayitavyaḥ
iti
manyate
/
katantebhyaḥ
iti
bahuvrīhi
-
tatpuruṣayor
ekaśeṣaḥ
,
tathā
kaṇvādibhyo
gotre
(*
4
,
2
.
111
)
iti
/
tatra
tatpuruṣa
-
vr̥ttyā
saṃgr̥hīto
madhyapātī
śakala
-
śabdo
yañantaḥ
pratyayadvayam
api
pratipadyate
/
śākalyāyanī
/
śākalyasya
+
ime
chātrāḥ
śākalāḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#
323
]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL