Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

ṇḍa-antāt ketre || PS_4,1.23 ||


_____START JKv_4,1.23:

kāṇḍa-śabda-antāt dvigos taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /
dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe dvayasaj-daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki kr̥te, dvikāṇḍā kṣetra-bhaktiḥ /
trikāṇḍā kṣetrabhaktiḥ /
kāṇḍa-śabdasya aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam /
iha bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī rajjuḥ iti /
pramāṇa-viśeṣaḥ kāṇḍam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL