Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

puruāt pramāe 'nyatarasyām || PS_4,1.24 ||


_____START JKv_4,1.24:

dvigoḥ taddhitaluki ity eva /
pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /
dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, dvipuruṣī /
tripuruṣā, tripuruṣī /
aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam /
pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ krītā dvipuruṣā /
kripuruṣā /
taddhitaluki ity eva /
samāhāre dvipuruṣī /
tripuruṣī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL