Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
purusat pramane 'nyatarasyam
Previous
-
Next
Click here to hide the links to concordance
puru
ṣ
āt
pramā
ṇ
e '
ny
atarasyām
||
PS
_
4
,
1
.
24
||
_____
START
JKv
_
4
,
1
.
24
:
dvigoḥ
taddhitaluki
ity
eva
/
pramāṇe
yaḥ
puruṣa
-
śabdaḥ
,
tadantād
dvigoḥ
taddhitaluki
sati
anyatarasyāṃ
na
ṅīp
pratyayo
bhavati
/
dvau
puruṣau
pramāṇam
asyāḥ
parikhāyāḥ
dvipuruṣā
,
dvipuruṣī
/
tripuruṣā
,
tripuruṣī
/
aparimāṇāntatvān
nitye
pratiṣedhe
prāpte
vikalpārthaṃ
vacanam
/
pramāṇe
iti
kim
?
dvābhyāṃ
puruṣābhyāṃ
krītā
dvipuruṣā
/
kripuruṣā
/
taddhitaluki
ity
eva
/
samāhāre
dvipuruṣī
/
tripuruṣī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL