Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

bahuvrīher ūdhaso ī || PS_4,1.25 ||


_____START JKv_4,1.25:

ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /
ūdhaso 'naṅ (*5,4.131) iti samāsānte kr̥te ano bahuvrīheḥ (*4,1.12) iti ḍāp-pratiṣedhayoḥ prāptayor idam ucyate /
ghaṭodhnī /
kuṇḍodhnī /
bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ /
ana upadhālopino 'nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra anuvr̥tter bādhaka iṣyate /
samāsāntaś ca striyām eva /
iha na bhavati, mahodhāḥ parjanyaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL