Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
ana upadhalopino 'nyatarasyam
Previous
-
Next
Click here to hide the links to concordance
ana
upadhālopino
'
nyatarasyām
||
PS
_
4
,
1
.
28
||
_____
START
JKv
_
4
,
1
.
28
:
bahuvrīher
ity
eva
/
ann
-
anto
yo
bahuvrīhiḥ
upadhālopī
,
tasmād
anyatarasyāṃ
ṅīp
pratyayo
bhavati
/
ṅīpā
mukte
ṅāp
-
pratiṣedhau
bhavataḥ
/
kimarthaṃ
tarhi
idam
ucyate
,
nanu
siddhā
eva
ḍāp
-
pratiṣedhaṅīpaḥ
?
anupadhālopinaḥ
ṅīp
-
pratiṣedha
-
arthaṃ
vacanam
/
bahurājā
,
bahurājñī
,
bahurāje
/
bahutakṣā
,
bahutakṣṇī
,
bahutakṣe
/
anaḥ
iti
kim
?
bahumatsyā
/
upadhālopinaḥ
iti
kim
?
suparvā
,
suparve
,
suparvāḥ
/
suparvāṇau
,
suparvāṇaḥ
/
ḍāp
-
pratiṣedhāv
eva
atra
bhavataḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL