Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakr̥ta-sumagala-bheajāc ca || PS_4,1.30 ||


_____START JKv_4,1.30:

sañjñā-chandasoḥ ity eva /
kevala-ādibhyaḥ prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo bhavati /
kevalī /
kevalā iti bhāṣāyām /
māmakī /
māmikā iti bhāṣāyām /
mitrāvaruṇayor bhāgadheyīḥ stha /
bhāgadheyā iti bhāṣāyām /
pāpī /
pāpā iti bhāṣāyām /
utā+aparībhyo maghavā vijigye /
aparā iti bhāṣāyām /
samānī pravāṇī /
samānā iti bhāṣāyām /
āryakr̥tī /
āryakr̥tā iti bhāṣāyām /
sumaṅgalī /
sumaṅgalā iti bhāṣāyām /
bheṣajī /
bheṣajā iti bhāṣāyām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL