Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kevala-mamaka-bhagadheya-papa-apara-samana-aryakrrta-sumangala-bhesajac ca
Previous
-
Next
Click here to hide the links to concordance
kevala
-
māmaka
-
bhāgadheya
-
pāpa
-
apara
-
samāna
-
āryakr
̥
ta-
suma
ṅ
gala-
bhe
ṣ
ajāc
ca
||
PS
_
4
,
1
.
30
||
_____
START
JKv
_
4
,
1
.
30
:
sañjñā
-
chandasoḥ
ity
eva
/
kevala
-
ādibhyaḥ
prātipadikebhyaḥ
sañjñāyāṃ
,
chandasi
viṣaye
striyāṃ
ṅīp
pratyayo
bhavati
/
kevalī
/
kevalā
iti
bhāṣāyām
/
māmakī
/
māmikā
iti
bhāṣāyām
/
mitrāvaruṇayor
bhāgadheyīḥ
stha
/
bhāgadheyā
iti
bhāṣāyām
/
sā
pāpī
/
pāpā
iti
bhāṣāyām
/
utā
+
aparībhyo
maghavā
vijigye
/
aparā
iti
bhāṣāyām
/
samānī
pravāṇī
/
samānā
iti
bhāṣāyām
/
āryakr̥tī
/
āryakr̥tā
iti
bhāṣāyām
/
sumaṅgalī
/
sumaṅgalā
iti
bhāṣāyām
/
bheṣajī
/
bheṣajā
iti
bhāṣāyām
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL