Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

antarvat-pativator nuk || PS_4,1.32 ||


_____START JKv_4,1.32:

prakr̥tir nipātyate, nugāgam astu vidhīyate /
antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, sa tu nakārāntatvād eva siddhaḥ /
nipātana-sāmarthyāc ca viśeṣe vr̥ttir bhavati /
antarvat pativat iti garbha-bhartr̥-saṃyoge /
iha na bhavati, antarasyāṃ śālāyāṃ vidyate /
patimatī pr̥̄thīvī /
antarvat iti matub nipātyate, vatvaṃ siddham /
pativat iti vatvaṃ nipātyate, matup siddhaḥ /
antarvatnī garbhiṇī /
pativatnī jīvapatiḥ /
antarvat-pativatos tu matubvatve nipātanāt /
garbhiṇyāṃ jīvapatyāṃ ca chandasi tu nug-vidhiḥ //
sāntarvatnī devānupait /
sāntarvatī devānupaita /
pativatnī taruṇavatsā /
pativatī taruṇavatsā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL