Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
antarvat-pativator nuk
Previous
-
Next
Click here to hide the links to concordance
antarvat
-
pativator
nuk
||
PS
_
4
,
1
.
32
||
_____
START
JKv
_
4
,
1
.
32
:
prakr̥tir
nipātyate
,
nugāgam
astu
vidhīyate
/
antarvat
-
pativator
nuk
bhavati
ṅīp
ca
pratyayaḥ
,
sa
tu
nakārāntatvād
eva
siddhaḥ
/
nipātana
-
sāmarthyāc
ca
viśeṣe
vr̥ttir
bhavati
/
antarvat
pativat
iti
garbha
-
bhartr̥
-
saṃyoge
/
iha
na
bhavati
,
antarasyāṃ
śālāyāṃ
vidyate
/
patimatī
pr̥
̄
thīvī
/
antarvat
iti
matub
nipātyate
,
vatvaṃ
siddham
/
pativat
iti
vatvaṃ
nipātyate
,
matup
siddhaḥ
/
antarvatnī
garbhiṇī
/
pativatnī
jīvapatiḥ
/
antarvat
-
pativatos
tu
matubvatve
nipātanāt
/
garbhiṇyāṃ
jīvapatyāṃ
ca
vā
chandasi
tu
nug
-
vidhiḥ
//
sāntarvatnī
devānupait
/
sāntarvatī
devānupaita
/
pativatnī
taruṇavatsā
/
pativatī
taruṇavatsā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL