Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
prathama-carama-taya-alpa-ardha-katipaya-nemas ca
Previous
-
Next
Click here to hide the links to concordance
prathama
-
carama
-
taya
-
alpa
-
ardha
-
katipaya
-
nemāś
ca
||
PS
_
1
,
1
.
33
||
_____
START
JKv
_
1
,
1
.
33
:
vibhāṣā
jasi
(*
1
,
1
.
32
)
iti
vartate
/
dvandve
iti
nivr̥ttam
/
prathama
carama
taya
alpa
ardha
katipaya
nema
ity
ete
jasi
vibhāṣā
sarvanāma
-
sañjñā
bhavanti
/
prathame
,
prathamāḥ
/
carame
,
caramāḥ
/
dvitaye
,
dvitayāḥ
/
alpe
,
alpāḥ
/
ardhe
,
ardhāḥ
/
katipaye
,
katipayaḥ
/
neme
,
nemāḥ
/
taya
iti
tayap
pratyayaḥ
/
śiṣṭāni
prātipadikāni
/
tatra
nema
iti
sarvādiṣu
paṭhyate
,
tasya
prāpte
vibhaṣā
,
anyeṣām
aprāpte
/
ubhaya
-
śabdasya
tayap
-
pratyaya
-
antasya
gane
pāṭhān
nityā
sarvanāma
-
sañjñā
iha
api
jaskāryaṃ
prati
vibhāṣā
/
kākacoryathā
-
yogaṃ
vr̥ttiḥ
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL