Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 ||


_____START JKv_1,1.33:

vibhāṣā jasi (*1,1.32) iti vartate /
dvandve iti nivr̥ttam /
prathama carama taya alpa ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /
prathame, prathamāḥ /
carame, caramāḥ /
dvitaye, dvitayāḥ /
alpe, alpāḥ /
ardhe, ardhāḥ /
katipaye, katipayaḥ /
neme, nemāḥ /
taya iti tayap pratyayaḥ /
śiṣṭāni prātipadikāni /
tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /
ubhaya-śabdasya tayap-pratyaya-antasya gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /
kākacoryathā-yogaṃ vr̥ttiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL