Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

varād anudāttāt topadhātto na || PS_4,1.39 ||


_____START JKv_4,1.39:

iti vartate /
varṇa-vācinaḥ prātipadikāt anudāttāntāt takāropadhād ṅīp pratyayo bhavati, takārasya nakārādeśo bhavati /
etā, enīṃ /
śyetā, śyenī /
haritā, hariṇī /
sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām iti vacanāt /
varṇāt iti kim ? prakr̥tā /
prarutā /
gatisvareṇādyudāttaḥ /
anudāttāt iti kim ? śvetā /
ghr̥tāditvādantodāttaḥ /
topadhāt iti kim ? anyato ṅīṣaṃ vakṣyati /
ataḥ ity eva, śitir brahmaṇī /
piśaṅgādupasaṅkhyānam /
piśaṅgī /
asitapalitayoḥ pratiṣedhaḥ /
asitā /
palitā /
chandasi knam ityeke /
asiknī /
paliknī /
bhāṣāyām api iṣyate /
gato gaṇastūrṇamasiknikānām //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#328]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL