Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

keśaveśeu || PS_4,1.42 ||


_____START JKv_4,1.42:

jānapada-ādibhya ekādaśabhyaḥ prātipadikebhya ekādaśasu vr̥ttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo bhavati /
jānapadī bhavati,

[#329]

vr̥ttiś cet /
jānapadī anyā /
svare viśesaḥ /
utsādipāṭhādañi kr̥te ṅīpādy-udāttatvaṃ bhavati /
kuṇḍī bhavati, amatraṃ cet /
kuṇḍā 'nyā /
goṇī bhavati, āvapanaṃ cet /
goṇā anyā /
sthalī bhavati, akr̥trimā cet /
sthalā anyā /
bhājī bhavati, śrāṇā cet /
pakvā ityarthaḥ /
bhājā anyā /
nāgī bhavati, sthaulyaṃ cet /
nāgā anyā /
nāgaśabdo guṇavacanaḥ sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam /
jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /
nāgī /
kālī bhavati, varṇaś cet /
kālā anyā /
nīlī bhavati, anācchādanaṃ cet /
nīlā anyā /
na ca sarvasminnanācchādana iṣyate /
kiṃ tarhi ? nīlādoṣadhau prāṇini ca /
nīlī oṣadhiḥ /
nīlī gauḥ /
nīlī vaḍavā /
sañjñāyāṃ /
nīlī, nīlā /
kuśī bhavati, ayovikāraś cet /
kuśā anyā /
kāmukī bhavati maithunecchā cet /
kāmukā anyā /
maithunecchāvatī bhaṇyate, necchāmātram /
kabarī bhavati, keśaveśaś cet /
kabarā anyā //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL