Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kesavesesu
Previous
-
Next
Click here to hide the links to concordance
keśaveśe
ṣ
u
||
PS
_
4
,
1
.
42
||
_____
START
JKv
_
4
,
1
.
42
:
jānapada
-
ādibhya
ekādaśabhyaḥ
prātipadikebhya
ekādaśasu
vr̥ttyādiṣv
artheṣu
yathāsaṅkhyaṃ
ṅīṣ
pratyayo
bhavati
/
jānapadī
bhavati
,
[#
329
]
vr̥ttiś
cet
/
jānapadī
anyā
/
svare
viśesaḥ
/
utsādipāṭhādañi
kr̥te
ṅīpādy
-
udāttatvaṃ
bhavati
/
kuṇḍī
bhavati
,
amatraṃ
cet
/
kuṇḍā
'
nyā
/
goṇī
bhavati
,
āvapanaṃ
cet
/
goṇā
anyā
/
sthalī
bhavati
,
akr̥trimā
cet
/
sthalā
anyā
/
bhājī
bhavati
,
śrāṇā
cet
/
pakvā
ityarthaḥ
/
bhājā
anyā
/
nāgī
bhavati
,
sthaulyaṃ
cet
/
nāgā
anyā
/
nāgaśabdo
guṇavacanaḥ
sthaulye
ṅīṣamutpādayati
,
anyatra
guṇa
eva
ṭāpam
/
jātivacanāttu
jātilakṣaṇo
ṅīṣ
eva
bhavati
/
nāgī
/
kālī
bhavati
,
varṇaś
cet
/
kālā
anyā
/
nīlī
bhavati
,
anācchādanaṃ
cet
/
nīlā
anyā
/
na
ca
sarvasminnanācchādana
iṣyate
/
kiṃ
tarhi
?
nīlādoṣadhau
prāṇini
ca
/
nīlī
oṣadhiḥ
/
nīlī
gauḥ
/
nīlī
vaḍavā
/
sañjñāyāṃ
vā
/
nīlī
,
nīlā
/
kuśī
bhavati
,
ayovikāraś
cet
/
kuśā
anyā
/
kāmukī
bhavati
maithunecchā
cet
/
kāmukā
anyā
/
maithunecchāvatī
bhaṇyate
,
necchāmātram
/
kabarī
bhavati
,
keśaveśaś
cet
/
kabarā
anyā
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL