Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
pumyogad akhyayam
Previous
-
Next
Click here to hide the links to concordance
pu
ṃ
yogād
ākhyāyām
||
PS
_
4
,
1
.
48
||
_____
START
JKv
_
4
,
1
.
48
:
puṃsā
yogaḥ
puṃyogaḥ
/
puṃyogād
dhetor
yat
prātipadikaṃ
striyāṃ
vartate
puṃsa
ākhyābhūtaṃ
tasmād
ṅīṣ
pratyayo
bhavati
/
gaṇakasya
strī
gaṇakī
/
mahāmātrī
/
praṣṭhī
/
pracarī
/
puṃsi
śabdapravr̥tti
-
nimittasya
sambhavāt
puṃśabdā
ete
,
tadyogāt
striyāṃ
vartante
/
puṃyogāt
iti
kim
?
devadattā
/
yajñadattā
/
ākhyā
-
grahaṇāt
kim
?
parisr̥ṣṭā
/
prajātā
/
puṃyogād
ete
śabdāḥ
striyāṃ
vartante
,
na
tu
pumāṃsamācakṣate
/
gopālikādīnāṃ
pratiṣedhaḥ
/
gopālakasya
strī
gopālikā
/
sūryād
devatāyāṃ
cāb
vaktavyaḥ
/
sūryasya
strī
devatā
sūryā
/
devatāyām
iti
kim
?
surī
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL