Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
indra-varuna-bhava-sarva-rudra-mrrda-hima-aranya-yava-yavana-matula-acaryanamanuk
Previous
-
Next
Click here to hide the links to concordance
indra
-
varu
ṇ
a-
bhava
-
śarva
-
rudra
-
mr
̥ḍ
a-
hima
-
ara
ṇ
ya-
yava
-
yavana
-
mātula
-
ācāryā
ṇ
āmānuk
||
PS
_
4
,
1
.
49
||
_____
START
JKv
_
4
,
1
.
49
:
indrādibhyaḥ
prātipadikebhyaḥ
striyām
ṅīṣ
pratyayo
bhavati
,
ānuk
ca
āgamaḥ
/
yeṣām
atra
puṃyoga
eva
iṣyate
,
teṣām
ānugāgamamātraṃ
vidhīyate
/
ratyayas
tu
pūrveṇa
+
eva
siddhaḥ
/
anyeṣāṃ
tūbhayaṃ
vidhīyate
/
indrāṇī
/
varuṇānī
/
bhavānī
/
śarvāṇī
/
rudrāṇī
/
mr̥ḍānī
/
himāraṇyayor
mahattve
/
mahaddhimaṃ
himānī
/
mahadaraṇyam
araṇyānī
/
[#
331
]
yavād
doṣe
/
duṣṭo
yavaḥ
yavānī
/
yavanāllipyām
/
yavanānī
lipiḥ
/
upādhyāyamātulābhyāṃ
vā
/
upādhyāyānī
,
upādhyāyī
/
matulānī
,
matulī
/
ācāryādaṇatvaṃ
ca
/
ācāryānī
,
ācāryā
/
aryakṣatriyābhyāṃ
vā
/
aryāṇī
,
aryā
/
kṣatriyāṇī
,
kṣatriyā
/
vinā
puṃyogena
svārtha
eva
ayaṃ
vidhiḥ
/
puṃyoge
tu
ṅīṣā
eva
bhavitavyam
/
aryī
/
kṣatriyī
/
mudgalācchandasi
licca
/
rathīrabhūnmudgalānī
gaviṣṭau
//
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL