Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

krītāt karaa-pūrvāt || PS_4,1.50 ||

_____START JKv_4,1.50:

karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ pratipadikam /
krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati /
vastreṇa kriyate vastrakrītī /
vasanakrītī /
karaṇapūrvāt iti kim ? sukrītā /
duṣkrītā /
iha kasmān na bhavati, tasya dhanakrītī prāṇebhyo 'pi garīyasī iti ? ṭābantena samasaḥ /
ataḥ iti cātuvartate /
gatikārakopapadānāṃ kr̥dbhiḥ saha samāsavacanaṃ prāk subutpatteḥ iti bahulaṃ taducyate, kartr̥karaṇe kr̥tā bahulam (*2,1.32) iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL