Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to hide the links to concordance

svāgāc ca+upasarjanād asayoga-upadhāt || PS_4,1.54 ||


_____START JKv_4,1.54:

bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ nivr̥ttam /
-grahaṇam anuvartate /
svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /
candramukhī, candramukhā /
atikrāntā keśān atikeśī, atikeśā mālā /
svāṅgāt iti kim ? bahuyavā /
upasarjanāt iti kim ? aśikhā /
asaṃyogopadhāt iti kim ? sugulphā /
supārśvā /

[#333]

aṅgagātrakaṇṭhebhya iti vaktavyam /
mr̥dvaṅgī, mr̥dvaṅgā /
sugātrī, sugātrā /
snigdhakaṇṭhī, snigdhakaṇṭhā /
adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajam /
atatsthaṃ tatra dr̥ṣṭaṃ cet tena cettattathāyutam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL