Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
purva-para-avaradaksina-uttara-apara-adharani vyavasthayam asañjñayam
Previous
-
Next
Click here to show the links to concordance
pūrva-para-avaradak
ṣ
i
ṇ
a-uttara-apara-adharā
ṇ
i vyavasthāyām asañjñāyām
|| PS_1,1.34 ||
_____START JKv_1,1.34:
pūrva para avara dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti vyavasthāyām asañjñāyām /
svābhidheya-apekṣāvadhiniyamo vyavasthā /
pūrve, pūrvāḥ /
pare, parāḥ /
avare, avarāḥ /
dakṣṇe, dakṣṇāḥ /
uttare, uttarāḥ /
apare, aparāḥ /
adhare, adharaḥ /
vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /
pravīṇāḥ ityarthaḥ /
asañjñāyām iti kim ? uttarāḥ kuravaḥ /
satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL