Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
an-iñor anarsayor guru-upottamayoh syan gotre
Previous
-
Next
Click here to show the links to concordance
a
ṇ
-iñor anār
ṣ
ayor guru-upottamayo
ḥ
ṣ
ya
ṅ
gotre
|| PS_4,1.78 ||
_____START JKv_4,1.78:
gotre yāv aṇiñau vihitāv anārṣau tadantayoḥ prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati /
nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva vijñāyate, na tu samudāyasya /
ṅakāraḥ sāmānya-grahaṇa-arthaḥ /
ṣakāras tadavighātārthaḥ, yaṅaś cāp (*4,1.74) iti /
uttama-śabdaḥ svabhāvāt triprabhr̥tīnāmantyamakṣaramāha /
uttamasya samīpam upottamam /
guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /
karīṣasya+iva gandho 'sya karīṣagandhiḥ /
kumudagandhiḥ /
tasyāpatyam ityaṇ /
tasya ṣyaṅ ādeśaḥ /
kārīṣagandhyā /
kaumudagandhyā /
varāhasyāpatyam /
ata iñ (*4,1.95) /
vārāhiḥ /
tasya ṣyaṅ ādeśaḥ /
vārāhyā /
bālākyā /
aṇiñoḥ iti kim ? r̥tabhāgasyāpatyaṃ, badāditvādañ, ārtabhāgī /
gurūpottamādikaṃ sarvam asti iti na staṇiñau /
ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati /
anārṣayoḥ iti kim ? vāsiṣṭhī /
vaiśvāmitrī /
gurūpottamayoḥ iti kim ? aupagavī /
kāpaṭavī /
gotre iti kim ? tatra jātāḥ (*4,3.25) - āhicchatrī /
kānyakubjī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL