Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
samarthanam prathamad va
Previous
-
Next
Click here to show the links to concordance
samarthānā
ṃ
p
rathamād vā
|| PS_4,1.82 ||
_____START JKv_4,1.82:
trayam apy adhikriyate samarthānām iti ca, prathamād iti ca, vā iti ca /
svārthika-pratyayāvadhiścāyam adhikāraḥ, prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat /
svārthikeṣu hy asya+upayogo na asti, vikalpo 'pi tatra anavasthitaḥ /
kecin nityam eva bhavanti /
lakṣaṇavākyāni tasya apatyam (*4,1.92), tena raktaṃ rāgāt (*4,2.1) tatra bhavaḥ (*4,3.53) ity evam ādīni bhaviṣyanti /
teṣu sāmarthye sati prathama-nirdiṣṭād eva vikalpena pratyayo bhavati iti veditavyam /
samarthānām iti virdhāraṇe ṣaṣṭhī /
samarthānāṃ madye prathamaḥ pratyaya-prakr̥titvena nirdhāryate /
tasya iti sāmānyaṃ viśeṣalakṣaṇa-artham /
tadīyaṃ prāthamyaṃ viśeṣāṇāṃ vijñāyate /
upagoḥ apatyam aupagavaḥ /
samarthānām iti kim ? kambala upagoḥ, apatyaṃ devadattasya /
prathamāt iti kim ? ṣaṣṭhyāntād yathā syāt, prathamāntān mā bhūt /
vā iti kim ? vākyam api yathā syāt upagor apatyam iti /
yady evaṃ samāsa-vr̥ttiḥ taddhita-vr̥ttyā bādhyeta upagvapatyam iti /
na+eṣa doṣaḥ /
pūrvasūtrād anyatarasyāṃ grahaṇam anuvartate /
tena+etad api bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL