Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dity-adity-aditya-paty-uttarapadan nyah
Previous
-
Next
Click here to show the links to concordance
dity-adity-āditya-paty-uttarapadā
ṇ
ṇ
ya
ḥ
|| PS_4,1.85 ||
_____START JKv_4,1.85:
prāgdīvyataḥ ity eva /
diti aditi āditya ity etebhyaḥ, patyuttarapadāt ca prātipadikāt prāgdīvyatīyeṣv artheṣu ṇyaḥ pratyayo bhavati /
daityaḥ /
ādityaḥ /
ādityam /
patyuttarapadāt - prājāpatyam /
saināpatyam /
yamācceti vaktavyam /
yāmyam /
vāṅmatipitr̥matāṃ chandasy upasaṃkhyānam /
vācyaḥ /
mātyā /
paitr̥matyam /
pr̥thivyā ñāñau /
pārthivā /
pārthivī /
devād yañañau /
daivyam /
daivam /
bahiṣaṣṭilopaś ca /
bāhyāḥ /
īkak ca /
vāhīkaḥ /
īkañ chandasi /
bāhīkaḥ /
svare viśeṣaḥ /
ṭilopavacanam avyayānāṃ bhamātre ṭilopasya anityatvajñāpanārtham /
ārātīyaḥ /
sthāmno 'kāraḥ /
aśvatthāmaḥ /
lomno 'patyeṣu bahuṣu /
uḍulomāḥ /
śaralomāḥ /
bahuṣu iti kim ? auḍulomiḥ /
śāralomiḥ /
sarvatra gorajādipratyayaprasaṅge yat /
gavyam /
ajādi-pratyaya-prasaṅge iti kim ? gobhyo hetubhya āgataṃ gorūpyam /
gomayam /
ṇyādayo 'rthaviśeṣalakṣaṇād apavādāt pūrvavipratiṣedhena /
diterapatyaṃ daityaḥ /
vanaspatīnāṃ samūhaḥ vānaspatyam /
kathaṃ daiteyaḥ ? diti-śabdāt kr̥dikārād aktinaḥ, sarvato 'ktinn-arthād ity eke iti ṅīṣaṃ kr̥tvā strībhyo ḍhak kriyate /
liṅgaviśiṣṭa-paribhāṣā ca anityā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#341]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL