Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
stri-pumsabhyam nañ-snañau bhavanat
Previous
-
Next
Click here to show the links to concordance
strī-pu
ṃ
sābhyā
ṃ
nañ-snañau bhavanāt
|| PS_4,1.87 ||
_____START JKv_4,1.87:
dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati /
tasya prāg ity anena+eva sambandhaḥ /
prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau pratyayu bhavataḥ /
strīṣu bhavaṃ straiṇam /
pauṃsnam /
striṇāṃ samūhaḥ straiṇam /
pauṃsnam /
strībhya āgataṃ straiṇam /
apuṃsnam /
strībhyo hitaṃ straiṇam /
pauṃsnam /
striyāḥ puṃvat iti jñāpakād vatyarthe na bhavati /
yoga-apekṣaṃ ca jñāpakam iti strīvad ity api siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL