Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
dvigor lug-anapatye
Previous
-
Next
Click here to show the links to concordance
dvigor lug-anapatye
|| PS_4,1.88 ||
_____START JKv_4,1.88:
prāgdīvyataḥ iti vartate, na bhavanāt iti /
dvigoḥ iti ṣaṣṭhī /
dvigor yaḥ sambandhī nimittatvena taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /
pajcasu kapāleṣu saṃskr̥taḥ pajcakapālaḥ /
daśakapālaḥ /
dvau devādadhīte dvivedaḥ /
trivedaḥ /
anapatye iti kim ? dvaidevadattiḥ /
traidevadattiḥ /
prāgdivyataḥ ity eva, dvaipārāyaṇikaḥ /
dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+idaṃ pāñcakapālam /
atha vā dvigor eva ayaṃ lug vidhīyate /
dvigoḥ iti sthāna-ṣaṣṭhī /
nanu ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /
upacāreṇa tu lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya eva dviguḥ, tasya lug bhavati /
dvigu-nimittako 'pi tarhi guṇakalpanayā kasmān na dvigur ucyate pājcakapālam iti ? na tasya dvigutvam nimittam /
itaras tu dvigutvasya+eva nimittam ity asti viśeṣaḥ /
yady evam iha kathaṃ pañcakapālyāṃ saṃskr̥taḥ pañcakapālaḥ iti ? na+eva atra taddhita utpadyate /
[#342]
vākyam eva bhavati /
traiśabdyaṃ hi sādhyaṃ, pañcasu kapāleṣu saṃskr̥taḥ, pañcakapālyāṃ saṃskr̥taḥ pañcakapālaḥ iti /
tatra dvayoḥ śabdayoḥ samānārthayor ekena vigrahaḥ /
aparasmād utpattir bhaviṣyati /
atha+iha kasmān na bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, pañcagargam ayam iti vā ity anuvartate /
sā ca vyavasthita-vibhāṣā vijñāyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL