Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
gotre 'lug-aci
Previous
-
Next
Click here to show the links to concordance
gotre 'lug-aci
|| PS_4,1.89 ||
_____START JKv_4,1.89:
prāgdīvyataḥ ity eva /
yaskādibhyo gotre (*2,4.63) /
ity ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate /
gargāṇām chātrāḥ gārgīyāḥ /
vātsīyāḥ /
ātreyīyāḥ /
khārapāyaṇīyāḥ /
gotre iti kim ? kaubalam /
bādaram /
aci iti kim ? gargebhya āgatam gargarūpyam /
gargamayam /
prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /
gotrasya bahuṣu lopino bahuvacanāntasya pravr̥ttau dvyekayor aluk /
bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau /
vaida-śabdāt ataḥ iñ kr̥te tasya ca iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki rūpam /
ekavacana-dvivacana-antasya pravr̥ttau bahuṣu lopo yūni, baidasya baidayor vā apatyaṃ bahavo māṇavakāḥ bidāḥ /
nahyatrāṇ bahuṣūtpannaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL