Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

phak-phiñor anyatarasyām || PS_4,1.91 ||


_____START JKv_4,1.91:

yūni ity eva /
pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /
phakphiñor yuva-pratyayayoḥ prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /
gargādibhyo yañi kr̥te yañiñoś ca (*4,1.101) iti phak, gārgyāyaṇaḥ /
tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ /
vātsīyāḥ, vātsyāyanīyāḥ /
phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo 'ṇ (*4,1.112), yāskaḥ /
tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ /
tasya chātrāḥ yāskīyāḥ, yāskāyanīyāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL