Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
phak-phiñor anyatarasyam
Previous
-
Next
Click here to show the links to concordance
phak-phiñor anyatarasyām
|| PS_4,1.91 ||
_____START JKv_4,1.91:
yūni ity eva /
pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /
phakphiñor yuva-pratyayayoḥ prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /
gargādibhyo yañi kr̥te yañiñoś ca (*4,1.101) iti phak, gārgyāyaṇaḥ /
tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ /
vātsīyāḥ, vātsyāyanīyāḥ /
phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo 'ṇ (*4,1.112), yāskaḥ /
tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ /
tasya chātrāḥ yāskīyāḥ, yāskāyanīyāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL