Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
tasya apatyam
Previous
-
Next
Click here to show the links to concordance
tasya apatyam
|| PS_4,1.92 ||
_____START JKv_4,1.92:
artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate /
tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
prakr̥tyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam ātrañceha gr̥hyate /
liṅgavacanādikamanyat sarvamavivakṣitam /
upagorapatyam aupagavaḥ /
āśvapataḥ /
daityaḥ /
autsaḥ /
straiṇaḥ /
pauṃsnaḥ /
tasya+idam apatye 'pi bādhana-arthaṃ kr̥taṃ bhavet /
utsargaḥ śeṣa eva asau vr̥ddhāny asya prayojanam //
bhānor apatyam bhānavaḥ /
śyāmagavaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL