Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
eko gotre
Previous
-
Next
Click here to show the links to concordance
eko gotre
|| PS_4,1.93 ||
_____START JKv_4,1.93:
apatyaṃ pautra-prabhr̥ti gotram (*4,1.162) /
tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, sarve 'patyena yujyante /
apatanād apatyam /
yo 'pi vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi vyavahitena janitaḥ, so 'pi prathamaprakr̥ter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi gārgyaḥ /
sarvasmin vyavahitajanite 'pi gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo niyamyate /
athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakr̥tiḥ pratyayam utpādayati iti prakr̥tir niyamyate /
gārgyaḥ /
nāḍāyanaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL