Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
gotrad yuny astriyam
Previous
-
Next
Click here to show the links to concordance
gotrād yūny astriyā
ṃ
|| PS_4,1.94 ||
_____START JKv_4,1.94:
ayam api niyamaḥ /
yūny apatye vivakṣite gotrād eva pratyayo bhavati, na paramaprakr̥tyanantarayuvabhyaḥ /
gārgyasya apatyaṃ yuvā gārgyāyaṇaḥ /
vātsyāyanaḥ /
dākṣāyaṇaḥ /
plākṣāyaṇaḥ /
aupagaviḥ /
nāḍāyaniḥ /
astriyām iti kim ? dākṣī /
plākṣī /
kiṃ punar atra pratiṣidhyate ? yadi niyamaḥ, striyām aniyamaḥ prāpnoti /
atha yuvapratyayaḥ, striyā gotraprayayena abhidhānaṃ na prāpnoti gora-sañjñāyāḥ yuva-sañjñayā bādhitatvāt /
tasmād yogavibhāgaḥ kartavyaḥ /
gotrād yūni pratyayo bhavati /
tato 'striyām /
yūni yad uktaṃ tat striyāṃ na bhavati /
yuvasañjñā+eva pratiṣidhyate, tena strī gotrapratyayena abhidhāsyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#344]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL