Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
gotre kuñja-adibhyas cphañ
Previous
-
Next
Click here to show the links to concordance
gotre kuñja-ādibhyaś cphañ
|| PS_4,1.98 ||
_____START JKv_4,1.98:
tasya apatyam ity eva /
gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo bhavati /
iño 'pavādaḥ /
cakāro viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*5,3.113) iti /
ñakāro vr̥ddhy-arthaḥ /
kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ /
brādhnāyanyaḥ, brādhnāyanyau, brādhnāyanāḥ /
gotre iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ /
ekavacana-dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /
bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara eva+iṣyate /
gotra-adhikāraś ca śivādibhyo 'ṇ (*4,1.112) iti yāvat /
kuñja /
bradhna /
śaṅkha /
bhasman /
gaṇa /
loman /
śaṭha /
śāka /
śākaṭa /
śuṇḍā /
śubha /
vipāśa /
skanda /
stambha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL