Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
madhu-babhvror brahmana-kausikayoh
Previous
-
Next
Click here to show the links to concordance
madhu-babhvror brāhma
ṇ
a-kauśikayo
ḥ
|| PS_4,1.106 ||
_____START JKv_4,1.106:
madhu-śabdād babhru-śabdāc ca gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam brāhmaṇe kauśike vācye /
mādhvyo bhavati bāhmaṇaḥ cet /
mādhava eva anyaḥ /
bābhravyo bhavati kauśikaś cet /
bābhrava eva anyaḥ /
babhru-śabdo gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam /
gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (*4,1.18) iti /
bābhravyāyaṇī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL