Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

madhu-babhvror brāhmaa-kauśikayo || PS_4,1.106 ||


_____START JKv_4,1.106:

madhu-śabdād babhru-śabdāc ca gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam brāhmaṇe kauśike vācye /
mādhvyo bhavati bāhmaṇaḥ cet /
mādhava eva anyaḥ /
bābhravyo bhavati kauśikaś cet /
bābhrava eva anyaḥ /
babhru-śabdo gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam /
gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (*4,1.18) iti /
bābhravyāyaṇī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL