Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
svam ajñati-dhana-akhyayam
Previous
-
Next
Click here to show the links to concordance
svam ajñāti-dhana-ākhyāyām
|| PS_1,1.35 ||
_____START JKv_1,1.35:
atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /
svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
sve putrāḥ, svāḥ putrāḥ /
sve gāvaḥ, svā gāvaḥ /
ātmīyāḥ ity arthaḥ /
jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
ulmukāni iva me 'mī svā jñātayo bharatar ṣabha //
adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, prabhūtaḥ svā na bhujyante /
prabhūtāni dhanāni ity arthaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL