Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||


_____START JKv_1,1.35:

atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /
svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
sve putrāḥ, svāḥ putrāḥ /
sve gāvaḥ, svā gāvaḥ /
ātmīyāḥ ity arthaḥ /
jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
ulmukāni iva me 'mī svā jñātayo bharatar ṣabha //

adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, prabhūtaḥ svā na bhujyante /
prabhūtāni dhanāni ity arthaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL