Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

avr̥ddhābhyo nadī-mānuībhyas tannāmikābhya || PS_4,1.113 ||


_____START JKv_4,1.113:

vr̥ddhir yasya acām ādis tad vr̥ddham (*1,1.73) /
avr̥ddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, tena abhedāt prakr̥tayo nirdiśyante /
tannāmikābhyaḥ iti sarvanāmnā pratyaya-prakr̥teḥ parāmarśaḥ /
avr̥ddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati /
ḍhako 'pavādaḥ /
yamunāyā apatyaṃ yāmunaḥ /
irāvatyāḥ apatyam airāvataḥ /
vaitastaḥ /
nārmadaḥ /
mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ /
cintitāyāḥ apatya caintitaḥ /
avr̥ddhābhyaḥ iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /
vāsavadtteyaḥ /
nadīmānuṣībhyaḥ iti kim ? sauparṇeyaḥ /
vainateyaḥ /
tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL