Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
avrrddhabhyo nadi-manusibhyas tannamikabhyah
Previous
-
Next
Click here to show the links to concordance
avr
̥
ddhābhyo nadī-mānu
ṣ
ībhyas tan
nāmikābhya
ḥ
|| PS_4,1.113 ||
_____START JKv_4,1.113:
vr̥ddhir yasya acām ādis tad vr̥ddham (*1,1.73) /
avr̥ddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, tena abhedāt prakr̥tayo nirdiśyante /
tannāmikābhyaḥ iti sarvanāmnā pratyaya-prakr̥teḥ parāmarśaḥ /
avr̥ddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati /
ḍhako 'pavādaḥ /
yamunāyā apatyaṃ yāmunaḥ /
irāvatyāḥ apatyam airāvataḥ /
vaitastaḥ /
nārmadaḥ /
mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ /
cintitāyāḥ apatya caintitaḥ /
avr̥ddhābhyaḥ iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /
vāsavadtteyaḥ /
nadīmānuṣībhyaḥ iti kim ? sauparṇeyaḥ /
vainateyaḥ /
tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL