Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

r̥ṣy-andhaka-vr̥ṣṇi-kurubhyaś ca || PS_4,1.114 ||


_____START JKv_4,1.114:

r̥ṣayaḥ prasiddhā vasiṣṭhādayaḥ /
andhakāḥ vr̥ṣṇayaḥ kuravaḥ iti vaṃśākhyāḥ /
r̥ṣyādi-kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /
iño+āvādaḥ /
atryādibhyas tu paratvāḍ ḍhagādibhir eva bhavitavyam /
r̥ṣibhyas tāvat - vāsiṣṭhaḥ /
vaiśvāmitraḥ /
andhakebhyaḥ - śvāphalkaḥ /
rāndhasaḥ /
vr̥ṣṇibhyaḥ - vāsudevaḥ /
āniruddhaḥ /
kurubhyaḥ - nākulaḥ /
sāhadevaḥ /
kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+eva nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya pāṇininā smr̥tir upanibaddhā iti /
athavāndhakavr̥ṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, tatra+idaṃ pratyayavidhānam ity adoṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL