Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
rrsy-andhaka-vrrsni-kurubhyas ca
Previous
-
Next
Click here to show the links to concordance
r
̥ṣ
y-andhaka-vr
̥ṣṇ
i-kurubhyaś ca
|| PS_4,1.114 ||
_____START JKv_4,1.114:
r̥ṣayaḥ prasiddhā vasiṣṭhādayaḥ /
andhakāḥ vr̥ṣṇayaḥ kuravaḥ iti vaṃśākhyāḥ /
r̥ṣyādi-kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /
iño+āvādaḥ /
atryādibhyas tu paratvāḍ ḍhagādibhir eva bhavitavyam /
r̥ṣibhyas tāvat - vāsiṣṭhaḥ /
vaiśvāmitraḥ /
andhakebhyaḥ - śvāphalkaḥ /
rāndhasaḥ /
vr̥ṣṇibhyaḥ - vāsudevaḥ /
āniruddhaḥ /
kurubhyaḥ - nākulaḥ /
sāhadevaḥ /
kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+eva nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya pāṇininā smr̥tir upanibaddhā iti /
athavāndhakavr̥ṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, tatra+idaṃ pratyayavidhānam ity adoṣaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL