Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
matur ut sankhya-sam-bhadra-purvayah
Previous
-
Next
Click here to show the links to concordance
mātur ut sa
ṅ
khyā-sa
ṃ
-bhadra-pūrvāyā
ḥ
|| PS_4,1.115 ||
_____START JKv_4,1.115:
matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś ca antādeśaḥ /
dvayor mātror apatyaṃ dvaimāturaḥ /
ṣāṇmāturaḥ /
sāṃmāturaḥ /
bhādramāturaḥ /
ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+eva siddhaḥ /
strīliṅga-nirdeśo 'rtha-apekṣaḥ, tena dhānyamātur grahaṇaṃ na bhavati /
saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? saumātraḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL