Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

mātur ut sakhyā-sa-bhadra-pūrvāyā || PS_4,1.115 ||


_____START JKv_4,1.115:

matr̥-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś ca antādeśaḥ /
dvayor mātror apatyaṃ dvaimāturaḥ /
ṣāṇmāturaḥ /
sāṃmāturaḥ /
bhādramāturaḥ /
ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+eva siddhaḥ /
strīliṅga-nirdeśo 'rtha-apekṣaḥ, tena dhānyamātur grahaṇaṃ na bhavati /
saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? saumātraḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL