Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
stribhyo dhak
Previous
-
Next
Click here to show the links to concordance
strībhyo
ḍ
hak
|| PS_4,1.120 ||
_____START JKv_4,1.120:
strī-grahaṇena ṭābādi-pratyayāntāḥ śabdā gr̥hyante /
strībhyo 'patye ḍhak pratyayo bhavati /
sauparṇeyaḥ /
vainateyaḥ /
strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo 'patyam aiḍaviḍaḥ, darado 'patyam dāradaḥ iti /
vaḍavāyā vr̥ṣe vācye /
vāḍaveyo vr̥ṣaḥ smr̥taḥ /
apatye prāptaḥ tato 'pakr̥ṣya vidhīyate /
tena apatye vāḍavaḥ iti /
aṇ kruñcākokilāt smr̥taḥ /
kruñcāyā apatyaṃ krauñcaḥ /
kaukilaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL