Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
kalyanyadinam inan
Previous
-
Next
Click here to show the links to concordance
kalyā
ṇ
yādīnām ina
ṅ
|| PS_4,1.126 ||
_____START JKv_4,1.126:
kalyāṇī ity evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena ca inaṅ-ādeśaḥ /
strīpratyaya-antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya siddhatvād /
anyeṣām ubhayārtham /
kālyāṇineyaḥ /
saubhāgineyaḥ /
daurbhāgineyaḥ /
hr̥dbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavr̥ddhiḥ /
kalyāṇī /
subhagā /
durbhagā /
bandhakī /
anudr̥ṣṭi /
anusr̥ṣṭi /
jaratī /
balīvardī /
jyeṣṭhā /
kanṣṭhā /
madhyamā /
parastrī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL