Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
apurvapadad anyatrasyam yan-dhakañau
Previous
-
Next
Click here to show the links to concordance
apūrvapadād anyatrasyā
ṃ
ya
ṅ
-
ḍ
hakañau
|| PS_4,1.140 ||
_____START JKv_4,1.140:
kulād ity eva /
avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam /
samāsasambandhi-pūrvapadasya abhāvena kula-śabdo viśeṣyate /
apūrvapadāt kula-śabdāt anyatarasyāṃ yat ḍhakañ ity etau pratyayau bhavataḥ /
tābhyāṃ mukte kyo 'pi bhavati /
kulyaḥ, kauleyakaḥ, kulīnaḥ /
pada-grahaṇaṃ kim ? bahucpūrvād api yathā syāt /
bahukulyaḥ, bāhukuleyakaḥ, bahukulīnaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#354]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL