Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

antara bahiryoga-upasavyānayo || PS_1,1.36 ||


_____START JKv_1,1.36:

atra api pūrveṇa nityā sarvanāma-sañjñā prāptā sā jasi vibhāṣyate /
antaram ity etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
antare gr̥hāḥ, antarāḥ gr̥hāḥ /
nagarabāhyāścāṇḍālādigr̥hā ucyante /

[#17]

upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ /
upasaṃvyānaṃ paridhānīyam ucyate, na prāvaraṇīyam /
bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /
tasminn antare śītāny udakāni /
madhyapradeśa-vacano 'ntara-śabdaḥ /
gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /
apuri iti vaktavyam /
antarāyāṃ puri vasati /
vibhāṣā-prakaraṇe tīyasya vā ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /
dvitīyasmai, dvitīyāya /
tr̥tīyasmai, tr̥tīyāya //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL