Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
1
antaram bahiryoga-upasamvyanayoh
Previous
-
Next
Click here to show the links to concordance
antara
ṃ
bahiryoga-upasa
ṃ
vyānayo
ḥ
|| PS_1,1.36 ||
_____START JKv_1,1.36:
atra api pūrveṇa nityā sarvanāma-sañjñā prāptā sā jasi vibhāṣyate /
antaram ity etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
antare gr̥hāḥ, antarāḥ gr̥hāḥ /
nagarabāhyāścāṇḍālādigr̥hā ucyante /
[#17]
upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ /
upasaṃvyānaṃ paridhānīyam ucyate, na prāvaraṇīyam /
bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /
tasminn antare śītāny udakāni /
madhyapradeśa-vacano 'ntara-śabdaḥ /
gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /
apuri iti vaktavyam /
antarāyāṃ puri vasati /
vibhāṣā-prakaraṇe tīyasya vā ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /
dvitīyasmai, dvitīyāya /
tr̥tīyasmai, tr̥tīyāya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL