Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
4
1
vrrddhat thak sauviresu bahulam
Previous
-
Next
Click here to show the links to concordance
vr
̥
ddhā
ṭ
ṭ
hak sauvīre
ṣ
u bahulam
|| PS_4,1.148 ||
_____START JKv_4,1.148:
kutsane ity eva /
sauvīreṣu iti prakr̥ti-viśeṣaṇam /
vr̥ddhāt sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati kutsane gamyamane /
bhāgavitteḥ bhāgavittikaḥ /
tārṇabindavasya tārṇabindavikaḥ /
pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /
pakṣe tārṇabindaviḥ /
akaśāpaḥ śubhrādiḥ, ākaśāpeyaḥ /
tasya apatyam ākaśāpeyikaḥ /
pakṣe ākaśāpeyiḥ /
bhāgapūrvapado vittir dvitīyas tārṇabindavaḥ /
tr̥tīyas tvākaśāpeyo gotrāṭ ṭhag bahulaṃ tataḥ //
vr̥ddha-grahaṇaṃ strī-nivr̥tty-artham /
sauvīreṣu iti kim ? aupagavirjālmaḥ /
kutsane ity eva, bhāgavittāyano māṇavakaḥ /
bahula-grahaṇam upādhivaicitrya-artham /
gotrastriyāḥ ity ārabhya catvāro yogās teṣu prathamaḥ kutsana eva, antyaḥ sauvīragotra eva, madhyamau dvayor api /
tad etad bahula-grahaṇāl labhyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL